संकटनाशनगणेश स्तोत्रम्

प्रणम्य शशरसा देवं गौरीपुत्रं ववनायकम् । भक्तावासं स्मरेन्ननत्यमायुुः कामार्थशसद्धये ।।1।।

प्रर्मं वक्रतुडं च एकदनतं द्ववतीयकम् । तृतीयं कृष्णवपंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।।

लम्बोदरं पंचमं च षष्ठ ववकटमेव च । सप्तमं ववघ्नराजेनरं धूम्रवणं तर्ाष्टमम् ।।3।।

नवमं भालचनरं च दशमं तु ववनायकम् । एकादशं गणपततं द्वादशं तु गजाननम् ।।4।।

द्वादशैतातन नामातन त्रत्रसन्यं युः पठेननरुः । न च वव्नभयं तस्य सवथशसवद्धकरं परम् ।।5।।

ववद्यार्ी लभते ववद्यां धनार्ी लभते धनम् । पुत्रार्ी लभते पुत्रानमोक्षार्ी लभते गततम् ।।6।।

जपेग्दणपततस्तोत्रं षड् शभमाथसैुः फ़लं लभेत् । संवत्सरेण शसवद्धं च लभते नात्र संशयुः ।।7।।

अष्टभ्यो ब्राह्मणेभ्यश्च शलखित्वा युः समपथयेत् । तस्य ववद्या भवेत् सवाथ गणेशस्य प्रसादतुः ।।8।।